B 72-12 Yogavāsiṣṭha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 72/12
Title: Yogavāsiṣṭha
Dimensions: 32 x 12 cm x 149 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/741
Remarks:
Reel No. B 72-12
Inventory No.: 83318
Title Yogavāsiṣṭha
Author Vālmīki
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 32.0 x 12.0 cm
Folios 151
Lines per Folio 10
Foliation figures in the upper left-hand margin of verso under the abbreviation yoga. and lower right-hand margin of verso under the word rāma
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4/741
Manuscript Features
Foll 40, 129 and 147 have been maintained twice but the text is not repeated.
Fol 47 is missing.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīvaśiṣṭha uºº ||
atha sthitiprakaraṇād anaṃtaram idaṃ śṛṇu |
upaśāṃtiprakaraṇaṃ jñātaṃ nirvāṇakāri (2)yat | 1 ||
śrīvālmīkir uºº ||
śarattārakitākāśas timitāyāṃ susaṃsadi |
kathayaty evam ālhādi vaśiṣṭha (!) pāvanaṃ vacaḥ |(3) 2 ||
śravanārthitvamaunasthapārthive sasadaṃtare |
nirvāta iva nispaṃdakamale kamalākare | 3 ||
vilāsinīṣu saṃśāṃtamada(4)mohavalāṣū ca |
śamam aṃtaḥprayāṃtīṣu cirapravrajitāsv iva | 4 || (fol.1v1–4)
«Sub-colophon:»
ity ārṣoparacite || devadūtokte || mahārāmāyaṇe || śatasāhasryāṃ || saṃhitāyāṃ || (8)bālakāṃḍe || mokṣopāyeṣu || upaśamaprakaraṇaṃ samāptam || (fol. 149v7–8)
End
oṃ namaḥ kamaladalavipulanayanābhirāmāya śrīrāmacaṃdrā(9)ya namaḥ || śrīgaṇeśāya namaḥ || oṃ namaḥ kamaladalavipulanayanābhirāmāya śrīrāmacaṃdrāya namaḥ ||
vālmīkir uvāca ||
(10)upaśāṃtiprakaraṇād anantaram idaṃ śṛṇu tvaṃ nirvāṇaprakaraṇaṃ jñātaṃ nirvāṇakāri yat || kathayatv evam uddāmavacanaṃ munināyake || śrava- (fol. 149v8–10)
Microfilm Details
Reel No. B 72/12
Exposures 153
Used Copy Kathmandu
Type of Film positive
Remarks Foll. 12v-13r and 149v have been filmed double.
Catalogued by BK/SD
Date 11-06-2004
Bibliography