B 72-12 Yogavāsiṣṭha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 72/12
Title: Yogavāsiṣṭha
Dimensions: 32 x 12 cm x 149 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/741
Remarks:


Reel No. B 72-12

Inventory No.: 83318

Title Yogavāsiṣṭha

Author Vālmīki

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 12.0 cm

Folios 151

Lines per Folio 10

Foliation figures in the upper left-hand margin of verso under the abbreviation yoga. and lower right-hand margin of verso under the word rāma

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/741

Manuscript Features

Foll 40, 129 and 147 have been maintained twice but the text is not repeated.

Fol 47 is missing.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīvaśiṣṭha uºº ||

atha sthitiprakaraṇād anaṃtaram idaṃ śṛṇu |

upaśāṃtiprakaraṇaṃ jñātaṃ nirvāṇakāri (2)yat | 1 ||

śrīvālmīkir uºº ||

śarattārakitākāśas timitāyāṃ susaṃsadi |

kathayaty evam ālhādi vaśiṣṭha (!) pāvanaṃ vacaḥ |(3) 2 ||

śravanārthitvamaunasthapārthive sasadaṃtare |

nirvāta iva nispaṃdakamale kamalākare | 3 ||

vilāsinīṣu saṃśāṃtamada(4)mohavalāṣū ca |

śamam aṃtaḥprayāṃtīṣu cirapravrajitāsv iva | 4 || (fol.1v1–4)

«Sub-colophon:»

ity ārṣoparacite || devadūtokte || mahārāmāyaṇe || śatasāhasryāṃ || saṃhitāyāṃ || (8)bālakāṃḍe || mokṣopāyeṣu || upaśamaprakaraṇaṃ samāptam || (fol. 149v7–8)

End

oṃ namaḥ kamaladalavipulanayanābhirāmāya śrīrāmacaṃdrā(9)ya namaḥ || śrīgaṇeśāya namaḥ || oṃ namaḥ kamaladalavipulanayanābhirāmāya śrīrāmacaṃdrāya namaḥ ||

vālmīkir uvāca ||

(10)upaśāṃtiprakaraṇād anantaram idaṃ śṛṇu tvaṃ nirvāṇaprakaraṇaṃ jñātaṃ nirvāṇakāri yat || kathayatv evam uddāmavacanaṃ munināyake || śrava- (fol. 149v8–10)

Microfilm Details

Reel No. B 72/12

Exposures 153

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 12v-13r and 149v have been filmed double.

Catalogued by BK/SD

Date 11-06-2004

Bibliography